A 23-8 Mohamudgara
Manuscript culture infobox
Filmed in: A 23/8
Title: Mohamudgara
Dimensions: 21 x 4 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/50
Remarks:
Reel No.:A 23/8
Title Mohamudgara
Author Bhavyaghoṣa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 21,0 x 4,0 cm
Binding Hole 1, left of the centre
Folios 11
Lines per Folio 5
Foliation letters and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 4-50
Manuscript Features
Missing folios: 5-15.
Excerpts
Beginning
❖ namaḥ sarvvajñāya ||
yo na sthūlo na sūkṣmo laghur api na laghur nāpi dīrgho na kharvvo
yo nityaḥ svasvabhāvo gagaṇam iva samo nirddvayo viśvayoniḥ |
sānandair yogavidbhiḥ paramasukhamayo budhyate yaḥ svakāye
tam vande jñānagamyam bhavabhayadahanaṃ sarvvagaṃ sarvvadāham || 1 ||
eko vibhur yo jagataś ca yo nīrupair anekair bhuvanatraye pi |
siddhas tu nityaḥ khasamasvabhāvas tasmai namaḥ sarvvagatāya cāstu || 2 ||
atītarūpaṅ guṇadoṣavarjjitaṃ vācām atītaṃ munayo vadanti |
namāmi tam viśvabhuvañ ca niṣkalaṃ guruṃ sadājñānaviśuddhacetasam || 3 ||
bālasya vā viṣayabhogaratasya cāyaṃ
mūrkhasya sevakajanasya gṛhasthitasya |
etac ca sarvvam akhilaṃ na hi cintanīyaṃ
ratnañ ca kiṃ tyajati ko py aśucau praviṣṭaṃ || 4 ||
naivātra kāvyaguṇa eva hi vīkṣaṇīyo grāhyaṃ paraṃ guṇavatā khalu sāram eva |
sindūracitrarahitā bhuvi rūpaśūnyā pāran na kin nayati naur iha gantukāmān || 5 ||
nirmatsarāḥ śṛṇuta me vacanaṃ manuṣyā rāgādidoṣam akhilaṃ parihāya māyām |
satyaṃ hitaṃ dhṛtikaraṃ ca vimuktihetum kṛtvāñjali(!) śucihṛdā yad ahaṃ vadāmi ||
(fol. 1v1-2v1)(exp. 013)
End
bhavyenātmavidā satā hitatayā yad bhāṣitaṃ bhāṣitam
sarvvakleśavivarjjitañ ca sukhadaṃ tac cāmṛtañ cādvayam |
mūrkhā yena vidanti pāpavaśagā vindanti ye te punas
teṣāṃ kiṃ kathayāmi te pi ca punaḥ kin nopayan nopayam || 68 ||
vayaṃ jñānālokair nnihatamanaso nityamuditā
vayaṃ jñānānandair muditamanaso vītaviṣayāḥ |
vayañ caite jñeyās tribhuvanasamastaṃ nanu samaṃ
vayaṃ krīḍāraṃbhe parahitaratau sevakajanāḥ || 69 ||
paricchedadvaye naiva yan mayā kathitaṃ punaḥ |
tad eva paramaṃ tattvaṃ saṃmataṃ sarvvavādinām || 70 ||
trailokyadhātre bhavate namas te kattre(!) ca hattre(!) bhavate namas te |
viśvaikabhoktre bhavate namas te svayaṃbhuvas tasya namo 'stu nitayam || 71 ||
mohasya mudgaravaro racito 'tra yena satyena cāsti vacasā bahusaṃmatena |
muktiś ca yena viduṣāṃ prakaṭīkṛtā ca śrībhavyaghoṣaracitāni cirañ jayanti || 72 ||
(fol. 21r2-21v5)(exp. 004-005)
Colophon
iti mohamudgare muktipradīpo nāma dvitīyaḥ paricchedaḥ || ❁ || śubham astu || (fol.22r)
Microfilm Details
Reel No. A 23/8
Date of Filming 03-09-1970
Exposures 15
Used Copy Berlin
Type of Film negative
Remarks The Ms has been filmed in the wrong order: from end to beginning.
Catalogued by AM
Date 2003