A 23-8 Mohamudgara

Manuscript culture infobox

Filmed in: A 23/8
Title: Mohamudgara
Dimensions: 21 x 4 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/50
Remarks:

Reel No.:A 23/8

Title Mohamudgara

Author Bhavyaghoṣa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21,0 x 4,0 cm

Binding Hole 1, left of the centre

Folios 11

Lines per Folio 5

Foliation letters and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 4-50

Manuscript Features

Missing folios: 5-15.

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

yo na sthūlo na sūkṣmo laghur api na laghur nāpi dīrgho na kharvvo

yo nityaḥ svasvabhāvo gagaṇam iva samo nirddvayo viśvayoniḥ |

sānandair yogavidbhiḥ paramasukhamayo budhyate yaḥ svakāye

tam vande jñānagamyam bhavabhayadahanaṃ sarvvagaṃ sarvvadāham || 1 ||

eko vibhur yo jagataś ca yo nīrupair anekair bhuvanatraye pi |

siddhas tu nityaḥ khasamasvabhāvas tasmai namaḥ sarvvagatāya cāstu || 2 ||

atītarūpaṅ guṇadoṣavarjjitaṃ vācām atītaṃ munayo vadanti |

namāmi tam viśvabhuvañ ca niṣkalaṃ guruṃ sadājñānaviśuddhacetasam || 3 ||

bālasya vā viṣayabhogaratasya cāyaṃ

mūrkhasya sevakajanasya gṛhasthitasya |

etac ca sarvvam akhilaṃ na hi cintanīyaṃ

ratnañ ca kiṃ tyajati ko py aśucau praviṣṭaṃ || 4 ||

naivātra kāvyaguṇa eva hi vīkṣaṇīyo grāhyaṃ paraṃ guṇavatā khalu sāram eva |

sindūracitrarahitā bhuvi rūpaśūnyā pāran na kin nayati naur iha gantukāmān || 5 ||

nirmatsarāḥ śṛṇuta me vacanaṃ manuṣyā rāgādidoṣam akhilaṃ parihāya māyām |

satyaṃ hitaṃ dhṛtikaraṃ ca vimuktihetum kṛtvāñjali(!) śucihṛdā yad ahaṃ vadāmi ||

(fol. 1v1-2v1)(exp. 013)


End

bhavyenātmavidā satā hitatayā yad bhāṣitaṃ bhāṣitam

sarvvakleśavivarjjitañ ca sukhadaṃ tac cāmṛtañ cādvayam |

mūrkhā yena vidanti pāpavaśagā vindanti ye te punas

teṣāṃ kiṃ kathayāmi te pi ca punaḥ kin nopayan nopayam || 68 ||

vayaṃ jñānālokair nnihatamanaso nityamuditā

vayaṃ jñānānandair muditamanaso vītaviṣayāḥ |

vayañ caite jñeyās tribhuvanasamastaṃ nanu samaṃ

vayaṃ krīḍāraṃbhe parahitaratau sevakajanāḥ || 69 ||

paricchedadvaye naiva yan mayā kathitaṃ punaḥ |

tad eva paramaṃ tattvaṃ saṃmataṃ sarvvavādinām || 70 ||

trailokyadhātre bhavate namas te kattre(!) ca hattre(!) bhavate namas te |

viśvaikabhoktre bhavate namas te svayaṃbhuvas tasya namo 'stu nitayam || 71 ||

mohasya mudgaravaro racito 'tra yena satyena cāsti vacasā bahusaṃmatena |

muktiś ca yena viduṣāṃ prakaṭīkṛtā ca śrībhavyaghoṣaracitāni cirañ jayanti || 72 ||

(fol. 21r2-21v5)(exp. 004-005)


Colophon

iti mohamudgare muktipradīpo nāma dvitīyaḥ paricchedaḥ || ❁ || śubham astu || (fol.22r)


Microfilm Details

Reel No. A 23/8

Date of Filming 03-09-1970

Exposures 15

Used Copy Berlin

Type of Film negative

Remarks The Ms has been filmed in the wrong order: from end to beginning.

Catalogued by AM

Date 2003